A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
by M. Seshagiri Sastri | 1901 | 1,488,877 words
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India. The catalogue serves as an essential ...
Page 172
THE SANSKRIT MANUSCRIPTS. 8949 namami dhanvantarimadidaivam surasurairvanditapadapadmam | loke jararugbhayamrtyunasam dataramisam vividhausadhinam || anekadesantarabhasitesu sarvesvatha prakrtasamskrtesu | gudhesvagudhesu ca namasankhya dravyabhidhanesu tadausadhesu || prayojanam yasya tu yavadeva tavatsa grhnati yathambu kupat | tatha nighantumbunidheranantat grhnamyaham kincidihaikadesam || namoktamekasya yadausadhasya namaparasyapi tathaiva coktam | sastresu lokesu ca yatprasiddham samgrhyate'sau punaruktidosah || tulyabhidhanani taya ( tha ) vasistadravyani yogesu nivesitani | arthadhikaragamasampradayaih vidhaya sastrena ca tan niyunjayat || kirata gopalakatapasasca vanecara ye kusalastathanye | vadanti nanavidhabhavamesam pramanavarnakrtinamami (ja ) ti || 'vaidyah pascatsvasastrena vimrsya buddhya | tebhyah sakasadupalabhya vikalpayaddravyarasaprabhava vipakaviryani tatha prayogat || prayojanah santi vanecaraste gopadayah prakrtanamatajjnah | prayojanartha vacane pravrttih yasmadatah prapta (kr ) tamityadosah || * * tasmannighanturityesa natisanksepavistaram | hitaya vaidyaputranam yathavatsamprakasyate || dravyavalivisistanam dravyanam namanirnayam | lokaprasiddha vaksyami yathagamaparikramam || kaciduktam viparyastamistanamaisu tadyatha | madhuparni vetasaro rohinikatukadika || dravyavalim vina vaidyaste vaidya hasyabhajanam | nighantuvaidyaputranam trtiyamiva locanam || pithikadhikarah || gucyativisa murva manjistha dhanvayadakah | vasa khaniranimbaisca pibet katham kaphajvare || 663-A