A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
by M. Seshagiri Sastri | 1901 | 1,488,877 words
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India. The catalogue serves as an essential ...
Page 152
THE SANSKRIT MANUSCRIPTS. 8929 vamotsa vahantam vividhamaniganalamkrtamujvalanga sarvanim svanurupam tamanisamamrtesakhyamisam smarami || srimanmahesanalinasana nirjarendrastatrasvinavatha tato'tritanudbhavasca | dhanvantarisvarakasusrutasurimukhyah te'syayuragamakrtah krtino jayantu || [bhaktaca | sambhum pranamya sirasa svagurunupasya pitroh padabjayugale pranipatya vighnesitaramadhigamya sarasvatim ca prarambhi bhesajanikaya nighanturajah || dhanvantariya madanadihalayudhadivisvaprakasyamarakosasa sesaraji | alokya lokanviditamsca sabdan dravyabhighasangraha eva srstah || ayuh krtinamatulopakaram dhanvantarigranthamattanusaram | acaksmade laksanalaksyasaram namna svayam sarvarujapasaram || nirdesalaksana pariksananirnayena nanavidhausaghavicaraparayano yah | sodi ( 'dhi ) tya yatsakalamenamupaiti sarve tasmadayam jayati sarvanighanturajah || nanavidhausadhijaviryavipakabhava prastavanistaranapanditacetano'pi | mudhyantyavasya manapeksya nighantumenam tasmadayam viracito bhisajam hitaya || nighantuna vina vaidyo vidvan vyakaranam vina | anabhyasena dhanuskastrayo hasyasya bhajanam || nanadesavisesabhasitavasadyatsamskrtaprakrta- pabhramsadikanamni sabda gananadravyasca yasyahrtau | tasmadatra tu yavadapyupakrtistavanmaya grhyate pathodhih parigrhyate kimakhilam tadvari varamnidhih || abhiragopalapulindatapasah panthastadanye'pi ca pannacarakah | pariksitavya vividhausadhabhidha rasadilaksyani tatah prayojayet || varganukramanika - * * anupadi sadasmadavaniruhagaducisatahladikau dvau tatprante hatakadistadupari pathitah pippalimulakadih | salmalyadiprabhadradikamanu karaviradi camradikam syat tasyagre candanadistadanu nigaditah komalah kancanadih ||