A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
by M. Seshagiri Sastri | 1901 | 1,488,877 words
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India. The catalogue serves as an essential ...
Page 115
8704 Beginning : yatha A DESCRIPTIVE CATALOgue of dhvanirvarnah padam vakyamityaspadacatustayam | yasyah suksmadibhedena vagdevim tamupasmahe || nirdosam sagunam kavyamalankarairalankrtam | rasanvitam kavih kurvan kirti pritim ca vindati || dosah padanam vakyanam vakyarthanam ca sodasa | heyah kavye kavindrerye tanavadau pracaksmahe || asadhu caprayuktam ca kastam canarthakam ca yat | anyarthakamapustarthamasamartham tathaiva ca || apratitamatha klistam gudham neyarthameva ca | samdigdham ca viruddham ca proktam yaccaprayojakam || desyam gramyamiti spastah dosah syuh padasambhayah | athaisam laksanam samyak sodaharanamucyate || sabdasastraviruddham yattadasadhu pracaksate | bhuribharabharakranto baghati skandha esa te | tatha na badhate skandho yatha badhati badhate || atra badhateratmanepaditvadvadhate iti syat, na punarbadhatiti | Colophon : * * iti maharajadhiraja bhojarajadevena viracite sarasvatikanthabharanalankare gunavivecanam nama prathamah paricchedah || End: sthitenagantukam hanyadipsitena vibhajayet | tadbhedaste bhavantyevamanyesvapi ca yojayet || yanam yatiti ya kacicca ya | giranam grnatiti ca gih | saranam srih, srnatiti srih | srayatiti sobha laksmisca srih | dhyanam dhyayatiti buddhirdhih stryeva stri, strnatiti stri | hicchatiti maya lajja ca hvih | bibhetiti bhayakamo mayam ca bhih | jvaro gatirjara ca juh | murccha mohasa- mucchrayayah bandhanam ca muh | tvara himsa tvarate ca tuh |