A Descriptive Catalogue of the Sanskrit Manuscripts, Madras

by M. Seshagiri Sastri | 1901 | 1,488,877 words

These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India. The catalogue serves as an essential ...

Warning! Page nr. 70 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

THE SANSKRIT MANUSCRIPTS. 8659 jnatva maya viracitam sphutalaksananamartham yathamati gabhirataram svabuddhya | vyakhya krta yadi ko'pi sadosata syat tatrapi bhusanakrtih sudhiyam [vidheya || " tatrarthacitramimamsam karisyamano'ppayadiksitah praripsita pratibandhakavighnavi- ghataya sabdasvarupamakhilam dhatte sarvasya vallabha | arthasvarupamakhilam dhatte balendusekharah || " ityadinoktarupam sivayoranusandhanatmakam mangalam viracayan svakiyagranthasya nama nibadhnan pratijanite - abhivandyeti | candrasekharamabhi- vandya arthacitramimamsamaham vitanomityanvayah | atha nirupaniyanamalankaranamasrayabhutam yatkavyam tasya vibhagamaha- trividhamiti | tavaditi prathamye'vyayam vakyalankare va | kavyam lokottara- varnananipunasya kaverasadharanam varnanatmakam karma | tat dhvanigunibhutavyangya- citrabhedat trividhamityanusanga | yatha - divyaharermukha kuhare vistirne parnati vyoma | atra varnyasyopameyasya gaganapeksaya hinaparimanatve'pi nrsimhamukhaparinahavarnana eva tatparyattasya na dosatvamityam | etadantah krtyaha - anye'piti | prakara bheda vicara- niya ityalam | Colophon: dharanandena racitapamavyakhyanasangrahah | tikayam citramimamsasudhayamapa purnatam || iti vasistha gotriyamisraramabalasya sutena dharanandena racitayam citramimamsa - tikayam sudhakhyayamupamalankaraprakaranavyakhya samapti [ ta ]magamat | End: bhagavadviyogaduhkhamcintahadau pratiyete iti nigiryadhyavasanarupatisayokti- dvayapratitervyangyasya sactvat iyamatisayoktih | srutismrtyorapi " dva suparna 'samyuja sakhaya samanam vrksam parisasvajate | tayoranyah pippalam svadvacyanasnannanyo abhicakasiti || ya nisa sarvabhutanam tasyam jagarti samyami | yasyam jagrati bhutani sa nisa pasyato muneh || " ityadau spastatvaditi sarva sivam || dharanandena racitatisayoktyartha bodhini " 66 vyakhyartha citramimamsasudhayamapa purnatam ||

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: