A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
by M. Seshagiri Sastri | 1901 | 1,488,877 words
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India. The catalogue serves as an essential ...
Page 34
Beginning : THE SANSKRIT MANUSCRIPTS. 8623 ganapatipadayugmadhyanadhutantarayo vikasitaguruvaktrapraptasatsampradayah | rasavivaranahetuh sadhukavyaprakase vibhavati sitikanthapratiye'yam prayatnah || 1 v kavyalaksane sabdartho visesyau | dosabhavadayo visesanani | tadatra visesye nirupya (pi ) te visesananirupanam praptavasaramityalocyaha-- yadyapityadi | sa- ksatsambandhena raso'tra dharmi vyangyavyanjakabhavena tu kavyam | vivaksitavacyadyane- kavitram kavyam rasamevopakaroti iti pradhanyena rasasyaiva dharma ( rmi ) tvamato dharma- ni rase pradarsite rasanisthanam dharmanam kvacitkasyaciddheyatvam | End : esamalankaradosanam satyapi purvoktadosebhyah kasmiscidvisesalese naitavata prthaglaksaniyah | kintu tattaddosasamanya laksana samgrahenaivaisamapi siddhiriti subham || Colophon: dasamollasah sampurnah || srirajanandakrtih kavyaprakasatika samapta || Substance, paper. No. 12821. kavyaprakasavyakhya . KAVYAPRAKASAVYAKHYA. Size, 11 x 8 g inches. Pages, 209. Lines, 20 on & pago. Character, Davanagari. Condition, good. Appearance, new. Complete. The author of this commentary on the Kavyaprakasa is Yajnesvara who is said to have performed sacrifices. Beginning : strinamudarah srikantah sriyam disatu me prabhuh | yasyahuriksanamidam visvam naigamasuktayah || upasya viduso vrddhan yajva yajnesvarahryah | vyakhyam kavyaprakasasya vidadhati yathamati || grantharambha ityadina sadacarapramanakestadevatanamaskarah karikartha iti darsa- yati | granthah prarabhyamanam prakaranam | granthagrahanam sarasvatyah samucitedavatatva- dyotanaya | samuciteti, adhikrtetyarthah | bharatyasradhikrtatvam tatprasadaikalabhyasya kavyasyatrabhidheyatvat, abhidhayakasya prakaranasyapi vanmayarupatvat | paramrsa- ti anusandadhati | tatra svabhilasitanurupam sarasvatya rupamavirbhavayati |