A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
by M. Seshagiri Sastri | 1901 | 1,488,877 words
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India. The catalogue serves as an essential ...
Page 475
THE SANSKRIT MANUSCRIPTS. nissimavividhasima nigamasikhasekhara ssivadidyah | astu duritacchiाdayai nistuladhama mrgendragiribhuma || * pritah pujanatastavasmi naya mam srisundaresamabhum tasyapyastu madacanatsaphalatetyadisya kascidgurum | svapne tena mudayi (vi )to'tra ramate yah sundarasalaye sitalaksmanasamyuto'stu sa vibhuh pattabhisikto mude || madhujinnijopameya madhura madhurapuridhurino nah | kalayatu giro'tikantah kalasapayorasikanyakakantah || tridandaparimanditam taralapankajaksasrajam kanatkanakavasasam kalitamurdhvapundra sriya | sikharacitasekharam sucitaropavitojjvalam sraye yatipurandaram samitagarvadurvadikam || 8583 srirangarajacaranambujarajahamsam srivatsalanchanapayonidhiparijatam | vijnanabhaktivinayadimahagunadhi vandeya samprati parasara bhattasurim || * sundaranayakacandro nistandro ramacandragunaganane | prabhati citrapadyairbhadram bhadracalasya mahatmyam || tathahi-- godavaritire subhe modavahe yogasprsam sriraghavaksetrabhidho ghorasubhadhvamsi mahan bhadracalabhikhyo girirvidravitadhvantasriya neta bhuvo yatrete sitapatissaumitrina | * * godavarirodhasi kacidide bhadracalo nama nagadhirajah | yamadrirajasya sutam sumeroh prahuh param dhama parasya dhannah | drutam tadabhyarnamupetya tatra godavari saikatamandalante | haram samuddisya caramstatastvam turna samesyasyarivargasantim || ittham samudisya tametya desam tamenamuddisya tapascacara | 639