A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
by M. Seshagiri Sastri | 1901 | 1,488,877 words
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India. The catalogue serves as an essential ...
Page 375
Beginning : THE SANSKRIT MANUSCRIPTS. 8483 sambhostatprathamam viharabhavanam sambhavitaya rahah stambhopantanigudhasasmitasakhinetrambujairacita | cudacandrasulaksita manimaye dipe'pi hastavrte devyah premabhaya (ra) trapasabalita mugdha sthitih patu vah || * nandyante sutradharah --- aye kathamami sirotkasana simantitasaleya simantara- pradurbhutasya samsannatesvarisakutanayanakhanjanadvayaviharavyanjita saubhagyasya sisira - kararekhabhijnanacitikasanathasya mulandanagarabhagadheyanidherbhagavatah svayambhunatha- devasya yatrayamupasthatavyah sabhastarah | bahavah kila valabhi (va)dabhinanditah kalidasabhavabhutiprabhrtinam prabandhabhinayena | idanim tu kasya va kaveh katamena vastuna kena va rupakena sabhasadah sabhajayami | * * pari-bhava kevalamidam janami ratnesvaraprasadanam nama natakamastiti, na punarasya nibaddharam | su -- vihasya, antarena candramasamanubhutacandratapasya saranimanusrto'si | sruyatam | asti khalu vedabhimatasakalasaivagamajivatunam somapithinamadhitinam yajusi samyagamnatinam sastresu dainandinasivarcananubhutajiva parai katasamadhisadhana- ksubdhasaktisrtamrtadharaplavitabaindavasariranam caturvidhakavita camatkarabiruda dhakka- ravadhatkaramukharitaharinmukhanam pavitrikrtakasyapagotranam paramasivaprabhrtyatmaparya- ntavicchinna [maghaugha ]kramaguruparamparasampradayapravarttakanam ceracolapandyaprathamara- dhyanamaghorasivadesikaprasadavallabhadhakka sabhapatibhaskaracaryaprabhrtinam pracamaca- ryapadanamanucanavamsavatamsasya tyagarajacaryasukrtaparinamasya pavitrakirtestatra- bhavatah svayambhunathadesikasyatmajanma sahityavisayasamrajyapattabhisiktasya raja- nathakaverdohitratanukulavagvilasah sricidambaresvaraprasadalabdhaparigrhito gururama- nama gurukulottamsah | sa evasya prabanda [sya ] natakasya | End: ( tathapidamastu bharatavakyam ) - vartantam sukhitah praja vasumati rajanvati jayatam vacah samvananaya jagratu satam sabdarthatatankitah |