A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
by M. Seshagiri Sastri | 1901 | 1,488,877 words
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India. The catalogue serves as an essential ...
Page 365
Beginning : THE SANSKRIT MANUSCRIPTS. trailokyam rangabhumih sakalagunavrta nayika sailaputri vyomaivantarvitanam nijavasanapadam vadyadandam kapalam | anandapraptimuccaih kalikalusahateryasya labho jananam sthanurviscaikadrsva sa kapatanatananartako vah punatu || yadyapi te te gunita yesamagre na me [va] vacanasaktih | tadapi ca tadanugrahabhubhavitum vancha mamastiha || mitravatesvaraguruto'dhitam yatkimapi cetasa kalitam | tallesato viveke maya (dya )nah suddhabuddhisamsiddhyai || natva sankaracaranam stutva sadhumstu vi (vidi ) tamahatmyan | kurute mahesvarakhyo mudraya dipikam yatnat || 8473 iha khalu grantharambhe mangalacaranena samaptimuddisya natakagrantharambhe visista- sakalanatakarthanirvacanam sanksepena nandisloka eva yadi bhavati * visakhadattah prathamata eva tatsarvamabhidadhati sma | atha mulaslokah- dhanya keyam sthita te sirasi sasikala kimnu namaitadasya namaivasyastadetatparicitamapi te vismrtam kasya hetoh | narim prcchami nendum kathayatu vijaya na pramanam yadinduh devya nihotumicchoriti surasaritam sathyamavyadvibhorvah || -- tika - vibhormahadevasya sathyam sathasya bhavah sathyam vancana | tadanukula- vacanam va | vo yusman avyat, trayatam | ava raksane asisi lin | End: dese sritirabhuktau parisarasahita cakrapanirgunadhyah srivatsastatsuto'bhunnayavinayama ( ha ) tantravidyah kavindrah | nr ( ta ) tputrah khyatakirtih kavivaraganitah srijayadityavirah sridevastatsuto'bhuttaduvi ( ci ) tatanayah pandito va ( ra ) masarma || siddhesvarastattanaya babhuva dvijendravarge ganitapratisthah | tatsunuranamrasira gurubhyo grahesvarah sannayamargasevi || 632-A