A Descriptive Catalogue of the Sanskrit Manuscripts, Madras

by M. Seshagiri Sastri | 1901 | 1,488,877 words

These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India. The catalogue serves as an essential ...

Warning! Page nr. 362 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

8470 A DESORIPTIVE CATALOGUE OF sayuje || parivaha visnanam sambhavijjai jaso visappandi guna | suvai supurusa- cariyam cintajena haranti kavvalava | " yadvedat prabhusammitadadhigatam sabdapradha- nacciram yaccarthapravanat puranavacanadistam suhrtsammitat | kantasammitaya yaya sarasatamapadya kavyasriyam kartavye kutuki budho viracitastasyai sprham kurmahe | " ityadivacanaih kavyasyaneka sreyassadhanatam " kavyalapamsca varjayet " iti nisedhasmaranasya casatkavyaparatam ca pasyan praripsitasya mudraraksasa- natakakhyasya granthasya nispratyuhaparisamaptaye pracuragamanaya ca krtamasirupam mangalam svayamacaran sisyasiksayai granthato nibadhnati - dhanyeti | vibhoh sarvavya- pakasya sarvaniyamakasyeti yavat | taduktam- aniyukta api sve sve krtye yatsannidhau prajah | vartante vyagramanasah sa vibhuh parikirtitah || iti || tathoktasya paramesvarasyetyarthah | yat sathyam sathabhavah | gudhavipriyakrdbhavah yusmanavyat raksedityasirliniti yojana | End : candraguptah candraguptanama sa parthivah bhupalah | bandhumitraih saha upala- ksitah sanniti vakyasesah | bandhumitrajanaih sahaiva rajyabhogasya sladhyatvapatteh | anyatha-- kim no rajyena govinda kim bhogairjivitena va | yesamarthe kanksitam no rajyam bhogah sukhani ca || iti rajyabhogasya vaiyarthyapatteh | mahim ciram cirakalam | anena dirghayu- smatta cokta bhavati | avatu raksatvityasisi lot | atrabhedadhyavasayarupaka- lankarah || Colophon: iti srisvamisastriviracitayam mudraraksasavyakhyayam tatparyabodhinyakhya- yamankassaptamah | vyakhyeyam samapta || The scribe adds- prakhyate grahanakhyayatra nigame srivatsavamsodbhavah namna raghava esa krsnatanuja srivasa pautro'sti yah | tenaivam likhitamananyavisaya nirmatsara bhusurah mudraraksasanatakasya vivrtim santo'nugrhnantu mam ||

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: