A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
by M. Seshagiri Sastri | 1901 | 1,488,877 words
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India. The catalogue serves as an essential ...
Page 359
Beginning : THE SANSKRIT MANUSCRIPTS. dhanya keya sthita te sirasi sasikala kimnu namaitadasyah namaivasyastadetatparicitamapi te vismrtam kasya hetoh | narim prcchami nendum kathayatu vijaya na pramanam yadindu- devya nihotumicchoriti surasaritam sathyamanyadvibhorvah || apica- padasyavirbhavantimavanatimavane raksatah svairapataih sankocenaiva dosnam muhurabhinayatah sarvalokatiganam | drsti laksyesu sograjvalanakanamucam baghnato dahabhite- rityadharanubodha tripuravijayinah patu vo duhkhanrttam || (nandyante ) 8467 sutradharah - alamatiprasamgena | ajnapito'smi parisada yathadya tvaya samantavatesvaradatta pautrasya maharajapadabhak prthusunoh kavervisakhadattasya krtirabhi- vanam mudraraksasam nama natakam natayitavyamiti | End : bho rajan candragupta bho amatya raksasa, kim bhuyah priyamupakaromi | --kimatah param priyamasti | raksasena samam maitri rajye caropita vayam | nandaconmulitah sarve kim kartavtamatah priyam || raksa --- tathapidamastu ( bharatavakyam ) varahimatmayo nestanumavanavidhavasthitasyagurunam (nurupa ) yasya pragdantakotim pralayaparigata sisriye bhutadhatri | mlecchairudvejyamana bhujayugamadhuna samsrita rajamurteh sa srimadvandhubhrtyasciramavatu mahim parthivascandraguptah || iti niskrantah sarve || Colophon: saptamo'nkah ||