A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
by M. Seshagiri Sastri | 1901 | 1,488,877 words
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India. The catalogue serves as an essential ...
Page 296
8404 Beginning: A DESCRIPTIVE CATALOGUE OF yasyanangaranotsavo na ghatate jagratyapi premani krodhe kandalite'pi yasya vimukhibhavo na sambhavyate | tasyascaryagunakarasya mahaso vamasya vanyasya va padabjasya parah paragakanikah payasurayasatah || anyastri napi drstetyahighatapanakrttaddharatvannisiddhe tatsamge saksisiddhe sutanu kucagireh patayagahsprsam mam | ya venikasabhih prahara dalaya va drksarairmajjayaho nabhikupe cirayetyabhidadhadumaya kridito'vyanmrdo nah || (nandyante nirvahakah parikramya )- (pandarapatavihitanepathyabhimukhamavalokya ) - marisa, itastavat | su - ( smrtimabhiniya ) asti damarukam nama | pariparsvikah -- (savailaksyam ) na srutam na sruyate na srosyate ca damaruka- miti | su- - nunamevameva | param tvidamadbhutam | pari --bhava, kim tadadbhutam | su - yat kila svame pancasanvaran paramesvarena damarukam granthayeti niyuktah kascana kavih | pari - ( svagatam ) sa kila krtarthah ( prakasam ) arya, ko nama sa kavih | su-yasyeso'grabhavah pita kila mahadevah sa kasi prasuh sadhuh sreyasi sundari priyatama sakambhari ca svasa | saptastoktilipiprabhurgunanidhi (srau ) ndajibalajinah pautro yo dvayavadipankamihiro dvavimsavarsanvitah || patusadbhasakavyam natakabhanau ca sattakam campuh | anyapadesasatakam prahasanamapi yena lilaya grathitam || api ca, sarasvati ghanasyamo ghanasyamah sarasvati | ityeva yam prati prayah kimvadanti pravartate ||