A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
by M. Seshagiri Sastri | 1901 | 1,488,877 words
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India. The catalogue serves as an essential ...
Page 270
8378 A DESCRIPTIVE CATALOGUE OF su - (savinayam sirasi krtva vacayati ) | vijanatam kimcidajanatam va samanamaradhanamekamarthyam vaidagdhya vinyasa mahartha garbhama • • nnatakamavirastu || iti | (sanandam ) aho asmadabhimatamevanurundhe parisadajna | yat jnana- mudramasaste | natah- bhava kasya una karano esa | sutra- (sabahumanam ) kasyapi syedam karnamrtam | • naham kimcidavedisam nayavido nandantu nindantu va yadyatkalpitamadarena rataye devya ca devena ca | tattatsahasiko bruve srutivadhusimantacintamaneh kelipa • J riti vidurvidvatsu madvatsalah || iti | natah -- (sapratyabhijnam ) bhava so mae parinnado | ta jhatti arahijjai | eddha ko una pudamo paveso | sutra - ( sasmitam angulya nirdisan ) - nanvesa vrddhakacuki | ( iti natena saha niskrantah ) prastavana || artaparitranadharmasetupalah sauribhupalah sararumrgakusaranyamapidam krsnaranyam svakrtamidameva krsnapuram ciradadhivasamsviraprarthitodayamacirajyotiriva drstanastama- tmanah prasavamanusmrtya duyamanamanasam padminim devim parisa ( ntvayannaste ). End : raja -- vibhisana kim te bhuyah priyamupaharami | ( pravisya sutradharah ) sutra - kimito'pi priyamasti | - cintayogah samarambho vyapari hetudarsanam | abhistalabha ityarthapasncakam natakikrtam || tathapidamastu bharatavakyam || Coolphon : ( iti sarve niskrantah ) abhistalabho nama pascamo'nkah ||