A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
by M. Seshagiri Sastri | 1901 | 1,488,877 words
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India. The catalogue serves as an essential ...
Page 192
8300 A DESCRIPTIVE CATALOGUE OF tato yasya budhagranih kavivarah srisrinivasahvayah nanatantraparisramah samadhanastrayyantavidyanidhih | vairagyatisayena sarvaviratah srimannrsimhajnaya samprapto yatirajatam sa jagadacaryo gunairedhate || matamaho yasya maharsitulyo mahanubhavo mahaniyasilah | atreyavamsambudhiparvanendurasijagatyam (ja) patam varisthah || srimacchrivasayogisvaragurukarunalambhitajnanabhuma srarangasakhyayogasvaragurucaranambhojalolambavrttih | so'yam vatsanvavayambudhihimakiranah samhitesu pravinah vaikunthasthabhidhatum vijayamanaghamujjrmbhate raghavaryah || tarkalankarabhutah phanibhanitamahabhasyaparinabuddhih tantre capi svatantrah srutimakutaparisrantakantantarangah | kavyalankaravrttesvapi ca paricayacchiksitesvarthajate paurane'pyaitihase bhrsamiha vibudhaih khyayate'sau kavindrah || malayamarududascanmallika manjarinam madhuramadhujharinam sarvada sodarinam | amrtasahacarinamabjahakkinkarinam jayati kavivarasyamusya vacam vilasah || kavyam mamakamadbhutam sulalitam navyam rasairujvalam bhavyam hradamayam sada hrdi lasatkavyantaranamapi | divyam srisakathamrtam munijanaistavyaksaram nirmalam sravyam sriramananghripankajajusam bhavyam sudhibhirmuhuh || kavyani purvaracitanyupajivya jatapyesa madiyakavita svadate gunadhya | ambhonidhavuditamapyavalokya candram sarve jana bhuvi param mudita bhavanti || prancah syuh kavayo'pramattamatayo mattah prakrstah param kavyam kartumapastadosanicayam te capi nalam svayam | vaktaro'pi vayam ca dosajatilam kavyam na lajjamahe ko bhedo'sti harergunaughaganane vacam srutinamapi || saktayaditritayam mithah samuditam kavyodbhave karanam nirnitam khala kavyavidbhirakhilairvyarthanna te tadyatah |