A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
by M. Seshagiri Sastri | 1901 | 1,488,877 words
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India. The catalogue serves as an essential ...
Page 118
8226 A DESCRIPTIVE CATALOGUE OF ramavasatataryanamnah srinivasatatacaryakhyasya putrah sriman vagmi srirvani yasyasabiti vyutpatteh tratayajnah bhagavadaradhanatmakatayanusthanat tratah samraksito yajno yena sa tathoktah yo vai saptadasam prajapatim yajnamanvayattam veda prati yajnena tisthatiti srutiratra kataksita | ata evabhijnah kavirat vilasatityanvayah | * * * tattvagunadarsa | tattvanam cidacidisvaranam ye gunah niyamyatvaniyantrtvadasatva- sesatvasesitvadayah tesamadarsamadarsavat sphutapratipattijanakam grantham mitaksaram pari- mitaksaram | acacakse uktavanityarthah || End: ayam bhavah | matto vyatirikta itityatretirna rudravakyasamaptau tathasati so'hamityadau punah so'bravidityadhyaharapatat | atah paramatmanah khalvetadrsasva- bhavah, tava tu katham syaditi devasankayam tadvisadikaranarthataya prakararthakah | tameva prakaram so'ntaradityadinaha | tasya cayamarthah -- sa iti tacchabdah parama- tmaparah tasya buddhisthatvat | tacchabdasya buddhistharthakatvam tena raktam ragadityatra drstam | antaradacetanavargadantaram jivavargam . No. 12297. tirthayatraprabandhah . TIRTHAYATRAPRABANDHAH. Substance, paper. Size, 12 x 98 inches. Pages, 206. Lines, 20 on a page. Character, Grantha Condition, good. Appearance, now. Breaks off in the ninth Asvasa. A Campukavya by Samarapangavadiksita, son of Anantama and Verkakesa of Vadhulagotra who was a nephew of Dharmasivayogiu of Bharadvajagotra at Tiruvalangadu. It describes the holiness of the several sacred places and waters found in the course of the pilgrimage of the author's brother and collegue named Dharma who was a disciple of Appayadiksita. The author had another brother named Suryanarayana. Beginning: sriyam sa pusnatu vrsadhvajo me jigisato yasya puranupursam | cakribhavadbhudharacapasangi bano'pi cakri bhavati sma jaitrah || paulomyarpitapadukacaranayoh panisprsatraya bharatya purato nivaritajana padmakaralambini | prakrantastutiradrirajatanaya pracinavacam ganai- rayanti patimandiram nijagrhadantarmama dyotate ||