A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
by M. Seshagiri Sastri | 1901 | 1,488,877 words
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India. The catalogue serves as an essential ...
Page 113
THE SANSKRIT MANUSCRIPTS, ya katha ( tha ) bhutadhatrisa ( sam ) srenitam (kam ) prativarnita | sudharmaganana (nathena ) tam vaktum prayatamahe || madiyavaniramani caritartha ciradabhut | vatre jivandharam devam ya bhavairnijanayakam || 8221 jivandharasya caritam duritasya hantr prapta malimasatamapi madiyavani | dhiran ghinoti niyatam malinanjanasrih bimbadharinayanapankajasangateva || atha lavanaratnakaranirlolakallolasaya kusesayapraksiptamuktavidrumarajivirajita- ghelalankrte | asti nistulam hemangadam nama mandalam | tatrasti rajanagari jagati prasiddha (yat ) salanilamanididhitiruddhamargah | rahubhramena vivasastaranih sahasraih padairyuto'pi na hi langhayati sma salam | yatsaudhanavalokya nirjarapatih drananirnimeso'bhava- dyasya viksya sarojasobhi parigham ganga visadam gata | yatratyani jinalayani kalayan meruh svakartasvaram svicakre ca valadvisam surapuri yam viksya sokakula || sasti sma sastamahima mahaniyavrttistam bhupamaulimaniranjitapadapithah | satyandharaksitipatirbhuvi yasya kirtih pratyarthibhissaha digantamavapa subhra || * tasya satyandharasyasit kanta kantyadhidevata | vela lavanyapathodheh visruta vijayakhyaya || * nedravati sa narapalakanta svapnam dadarsa svasubhasubhantam | asvamagamyam kila bhavi tasyah svo na gamyam bata sambabhuva || aryaputra jitamitra drstassvaprastrayo bhrsam | vacalayanti mam cuta korakah kokilamiva || aryaputra sutramavibhava vibhavaryah pascime yame kascana tarurasoko'pi kenacitkutharapanina chedena sokam prapito jatasca hatakamakutaghatito balasoka- bipi tatparisare astapi mala drsta iti || * *