A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
by M. Seshagiri Sastri | 1901 | 1,488,877 words
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India. The catalogue serves as an essential ...
Page 39
THE SANSKRIT MANUSCRIPTS. 'ksa 8147 yatnadudalpadhisanasrninam grhitum sakyam tadatra sarasam sakalam grhitva | kancinmahesvaragurusmrtibhinnamohah sankepasankarajayasajamatanomi || yad ghatanam patalo visalo vilokyate'lpe kila darpane'pi | tadvanmadiye laghusangrahe'sminnudviksyatam sankarakavyasarah || yathalirucye madhure'pi rucyutpadaya rucyantarayojanarha | tatheksyatam prakkavihrdyapadyesvesapi matpadyanivesabhangi || stuto'pi samyak kavibhih puranaih krtvapi nastusyatu bhasyakarah | ksirabdhivasi sarasiruhaksah ksiram punah kim [na] cakame na gosthe || payo'bdhinibirisanissrta sudhajharimadhuri- dhurinaphanitagharikrtaphanadharadhisituh ! sivankarasusankarabhidhajagadguroh prayaso yasohrdayasodhakam kalayitum samihamahe || keme sankarasadgurorgunagana digjalakulankasah kalonmilitamalatiparimalavastambhamustindhayah | kaham hanta tathapi sadgurukrpapiyusaparampari- magmonmamakataksaviksanabaladasmi prasasto'rhatam || " neta yatrollasati bhagavatpadasamjno mahesah santiryatra prabhavati rasassesavanujjvaladyaih | yatravidyaksatirapi phalam tasya kavyasya karta dhanyo vyasacalakavivarastatkrtijnasca dhanyah || tatradima upodghato dvitiye tu tadudbhavah | trtiye tattadamrtandho'vataranirupanam || caturthasarge tacchuddhamstamaprakucaritam sthitam | pascame tadyogyasukhasramapraptinirupanam || mahatanehasa yaisa sampradayagata gata | tasyassuddhatmavidyayah sasthe sarge pratisthitih || tadvyasacarya sandarsavicitram saptame sthitam | sthito'stame mandanaryasamvado navame muneh ||