A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
by M. Seshagiri Sastri | 1901 | 1,488,877 words
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India. The catalogue serves as an essential ...
Page 32
$140 A DESCRIPTIVE CATALOgue of End: * athesvaro visvajaninavrttih tasyah puro'bhut puruhutabhutih | prannandisabdanvitavardhanakhyo vikhyatavamso ripuvamsadavah || * tasyatha santeradhidevateva veleva lavanyamaharnavasya | murti jayasririva puspaketorasitpriya viravatiti namna || * prabuddhapadmakarasevyapadam jagatpradipam ksitipassa tasyam | utpadayamasa sutam yathakai pracyam pratapanugatam prabhatah || jinendrapujam mahatim vidhaya cakre narendro dasame'hni sunoh | sarvaprajamanasanandanatvadarthanugam nandana ityabhikhyam || lagne gurau subhadine vasudrstipurva samantamantribalavargaganena sardham | krsvabhisekamamalam paraya vibhutya tasmai didesa yuvarajapadam narendrah || amindramaulibararatnavinirgate'gnau karpuralohaharicandanasarakasthaih | sandhuksite sapadi vatakumaranadairindra muda jinapaterjuhuvuh sariram || ittham kalyanamuccaissapadi jinapateh pascamam tasya krtva bhuyanno'pyasya bhaktaya dhavamavati ciratsiddhisaukhyasya siddhim | ityantascintayantasstutimukharamukhastam pradesam paritya mitassakradayastvam prati yayuramara dhama sampujyasampat || Colophon: sargah || ityasagakrte vardhamanacarite mahakavye bhagavannirvanagamano nama astadasah The scribe adds- iti srivijayabhyudayasalivahanasakavarsa 1778 siddharthisamvatsaramagha- bahulatrayodasi adivasare srimabbekulavindhyadrisikhara virajamana sridorbalijina- padaravindamatta madhukarayamanasrimadabhinavacarukirti panditacaryavaryasvaminamanteva- si srimadravidadese dedipyamana srisailagramastha vrsabhanathasununa idam vardhamanasvami- caritam likhitva carukirtisvaminah agre pathitva samaptirasit ||