A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
by M. Seshagiri Sastri | 1901 | 1,488,877 words
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India. The catalogue serves as an essential ...
Page 434
8110 A DESCRIPTIVE CATALOGUE OF janayatu natibhajamesa santosaposam kuvalayadalakantih kalikayah kataksah | prakatayati purarah ketakigarbhapatra- | tvisi vapusi lipi yah pancavanaprasasteh || lasanmrnalankarakomalani sphuratsudhadhamakalamalani | piyusa saraikaniketanani jayanti suktani mahakavinam || girvanasuramauliratnanikaraprenkhanmayukhambhasah samsekadiva padamulakalitaih striyaih prabhapallavaih | asvasam krpayeva sasvadakaronmugdhainasarthasya yah so'bhutsamunih pavitra carananyasena putavanih || catvarastasya sanjatastanaya nayasalinah | bhuja iva hareh sasvadvikramasrivibhusitah " caturmukhamukhodgirnanigama iva te babhuh | khyato mahidharo jalhah sambagangadharavapi || upayairiva taih kale caturbhih suprayojitaih | melugiksonibhupalarajyam jatam sadonnatam || bijjanabalajalarasi vimathya bhujamandarena yah krtavan | virasriyamankastham sa na kasya mahidharah stutyah || kim citram yadi bhogindro'nantastattanayo bahun | aniya balisadmasthan nagan svasvamine dadau || vijitya bijjanam yate suralokam mahidhare | ninaya bhillamam jalho rajatam ksayavarjitam || ghurjara bhubhrtkatake kantaka visame'tidurgame yena | bhagadattakirtibhaja dustagajah svecchaya nitah || mallah pallavitorubhitirabhitastrarayadvalo mailugi- munjah punjita vikramastribhuvanabrahma kimla brahmanah | anno nunnaparakramo vidhutabhurbhabhru ranaprangane yenakari murarivikramabhrta kim kim na tasyorjitam ||