A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
by M. Seshagiri Sastri | 1901 | 1,488,877 words
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India. The catalogue serves as an essential ...
Page 351
THE SANSKRIT MANUSCRIPTS. 8027 sukro daityaguruh kavya ityamarah | srutigata karne upadista sati mrtasya maranam prapta- syapi raksobalasyeti sesah | jivani jivayitri syat | pura kila bhagavanusana ! | munih aditeyanam yudhi pramitan danavanabhiviksya sanjivanividyaya tana- khilanujjivayamaseti pauraniki katha sruyate || End: atra bhagavato vasudevasya sankirtanena kavyantye mangalacarah krta iti anusandheyam | gangalacarayuktanam vidyata iti srutah | atradau trayiyuva- tityadina bhagavatsankirtanarupo mangalacarah krtah, madhye tu svasthanadavaropye- [ti ]tyadina, antetvanena (neti ) vivekah | Colophon : iti sribhagavanmahesvarasya devanaradhyasununa naganaryena viracita kaviraksa- siyakavyasya vyakhya listarthadipika samapta || saksaresu bhavatiha jagatyam sarva eva hrdi matsarayuktah | saksaram kavijanesu yadenam loka eva kaviraksasamaha || appajayena likhitam pramadicabdabahule | kaviraksasasatkavyam savyakhyanamidam sata || No. 12004. kaviraksasiyam, savyakhyanam . KAVIRAKSASIYAM WITH COMMENTARY. Pages, 34. Lines, 7 on a page. Begins on fol. 1 a of the MS. described under No. 11922. Breaks off in the 68 th verse. Similar to the above. The text with a commentary. The author of the commentary is not known. Beginning : trayiyuvatisimantasima sindurabandhavah | samsaradhi pibeyurvah kamsareh padapamsavah || gunadosau budho grhnanninduvelavivesvarah | sirasa slaghate purvam param kanthe niyacchati || atra kavih svauddhatyam jihirsuraha | buddhyata iti budhah vidvan | gunah slesadih | doso'sadhuprayogah | tavubhau grhnan janannapi | purva sirasa slaghate | sirahkampapurvakam laghata ityarthah | param dosam | kanthe gale | niya- cchati sthapayati ; na vaktityarthah | isvarah induvelaviva | so'pi candramasam