A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
by M. Seshagiri Sastri | 1901 | 1,488,877 words
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India. The catalogue serves as an essential ...
Page 346
8022 mahisanyoktih . tatakanyoktih . cakoranyoktih, Beginning : End: A DESCRIPTIVE CATALOGUE of pisacanyoktih • saradanyoktih . pippalanyoktih . vastu tadvastutah sadvajjagadabhati yatsatah | nistulasvastilabhaya hastimastakamastu nah || dhanvi dhunvita ko'pyamhah samhare yasya vairina | cakri babhuva capo'pi tadguno'pi saro'pi ca || bhinte yattanukantirantaruditadhvantavrajam yoginam yatseva nigamagamabdhitaranih sa bharati madiram | kravyadakrathanotkadikkarighatakanthavalicankanat- ghantajalaghananghanaravajayotkanthamakuntham kriyat || ardragah kupitam karoddhatakasamasedusi magratah preksya svam jananim pidhaya nayane bhitya karabhyam drutam | pasyannangulirandhratastava suto natreti ghusyan bhrsam prato muyupaguhya gadhamanaya krsnah sa pusnatu nah || aho balasudhigarbhasudhambudhi sudhakarah | kavirlaksminrsimharyah karoti kavikaumudim || atha kokilanyoktayah - ko'yamakaranakarunah kokila (khaga ) nayako mama sravasi | pascamarutagaladamrtaissincati katupheravaravajvalite || kalyanam bhavate'stu kokilakulakalpaya yena sruti krura krosturutarditam (kalarutaih ) visvam samasvasitam | atyantabhyasanabhyuditvarabrhannadavabodhollasa- cchabdabrahmarasanubhutijanitanandaughanisyandibhih || bhiksam lipsuh pramadacchabaragrhamidam hanta yato'si bhikso saksanmrtyusvarupah pravikatavadanah sva puro'bhyeti garjana | bhiksalaksadativottama iti sabaram prarthaya svoparodham raksannadyandakosam yadi sadanamiyah sarvalabhasta vaisah ||