A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
by M. Seshagiri Sastri | 1901 | 1,488,877 words
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India. The catalogue serves as an essential ...
Page 286
7962 A DESCRIPTIVE CATALogue of ( bhagirathi ramakathatiramya ) kalindika ) krsnakatha manojna | sarasvati suryakaveh smrtirya (trtiya ) snatum prayagasramatah (ge'tra matih ) kavinam || samaksaranghrirvisama (ksarardha ) (dvedha bhavedya ) stakavitvasima | samanabhinnarthataya dvidhadya bhinnaksarartha ca bhavedditiya || atha kavitva paribhasa pingaladau kathita | (adhyaharo yattorva kriyayah ) praga (pada ) dyantona (nte va ) visargo visargah | kutrapyuha laksana vyanjana va vidyadetam citrakavyanupurvim || naikaksara (ni chandoktirnaprasiddhabhidhanakam ) | (naiva vyakaranala patandraksepo ( klistam draksapako )tra kevalam || atha prayo yayoh kathaprasanga []stave (veta ) devatatvena pranamati - --- tam bhusuta muktimudara (hasam ) ( ) samharadamuktimutasubhutam || tam bhutamukti vande | bhusutayah muktiryasmatsa tatha ravanaraksitayah sitaya muktimoksanam yasmattam raghavam vande namaskaro ) mityarthah | kimbhutam uda- rahasam | udaro gambhiro haso yasyasau | udveganimittesu sarvanarthesu | atha krsnapakse End : atha ravane na ( sa ) parivara (re ) hate sati lanka hataprabhabhuditi vidhu- malavaha | yane ramagamane | sa lanka | rankagaradhyasam yatha bhavati tatha meyabhut | lanka nagari | rankasyagaram tasyadhyaso bhramah | tena matum yogyabhut | iyam lanka kasyacidrankasya agarabhramena ja (jna ) ta bhudityarthah | kasminsati karavyase sati | kara bandigehamasya avyase avista ( re ) sati kara- vistaram nirbhidya bandibhutesu devesu nirmocitesu satsu ityarthah || krsnapakse - sevya raka yame neya sandhyaraga karam kalam || purvam [sadiya ] sairandhraya sakam krsnasya garhasthyamabhudityuktam | tatra drsta- tamaha - sevya sevitum yogyatiramaniya sairandhri kalam meghasyamam krsnam neya