A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
by M. Seshagiri Sastri | 1901 | 1,488,877 words
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India. The catalogue serves as an essential ...
Page 220
7896 End : A DESCRIPTIVE CATALOGUE OF immadim-ankusarayaksitipatimahima katham nu vijneyah | yadayam sesajayatvam vagbhirgatvapyasesajayayuktah || 48 || vatasi bhujagadhipasca kamatho dhatte sada karpare svaharatma vibhedijatisahito ghoni disavaranah | padmapakrtihetavo'drinicayah sailam gata vartanam prapterimmada-ankusakhyanrpatim tte mudam mavadhuh || 49 | samsantim prapayantam navinayayutimadvahininathagarva paulastyabhratrjaitram budhavinutamahadanarityankasendram | visnvatmanam sadanghipranataparicarallaksmanam prahuretam sanandam labdhavarna sakusalavasutananditam ramacandram || 50 || pujam vindati bhojarajasadrsam sangitasahityayoh praudhasyemmadi-ankusaksitipatervidya sabhayam param | anyesam tu madandhatayutadrsam vidyavihinatmanam bhupanamabudhaprajahitapatatopah param pujyate || 51 || nunam nrsimhadharanipatikaitavena saksadahobilapatirjananena yuktah | no ceddhiranyakasipuprakatapradanapraudhatvamadya bhajate kathamesa sadhu || 52 || etadrsanujavarairvinayena yuktah samsevitanghriyugalasya visalakirteh | mandavanitalapatermahimanvitasya pratyarthibhumipatimandalabhedakasya || 53 || arabdhasya mayedanim tasyabhyudayavrddhaye | kavyasya sadrasopeto vaksyate'yam kathakramah | sriyah patih sarvajaganmahesvaro harih puranah puruso'bjajanmana | dharavanartham bahudharthito'bhavat kule yadoranakadundubheh sutah || 1 || vasana pure dvaravatisamahvaye khalardanam sistajanaugharaksanam | tatana sadbhaktajanan bhavambudheh raraksa ca svavagamopadesatah || 2 | satakratupraptamanorathavraja sanandana camrtakalpitasana | babhau pure yatra mahisuravaliryatha budhalirgurusasane sthita || 3 || ittham nisamya vacanam karunapagaya dainyena yuktamadhikam karunardracittah | vam santvayanmuraharo nijagada vakyam vikhyadi (tadi ) namanujavanabaddhadiksah ||