A Descriptive Catalogue of the Sanskrit Manuscripts, Madras

by M. Seshagiri Sastri | 1901 | 1,488,877 words

These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India. The catalogue serves as an essential ...

Warning! Page nr. 157 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

THE SANSKRIT MANUSCRIPTS. 7833 (mu ) - vacam vo racayatu sarvadantarange gangeyah sa rasanayodayam dadhanah | satyapto budhakulamaulibandhuro'jah sriramah stutagurumananabjahamsah || vacamiti | udayam udbhutam, (tah ayah ) subhavahavidhiryasyah sa tam (gam ) vanim rasanaya jihvaya dadhanah, satyaptah satyalokaptah budhakulamaulisu vidvadgana- vartasesu, bandhurah ramyah, sriramah caruh, stutau gurumananau gurusatkarau abjahamsau yasya sah | abja (ja) : brahma, vah yusmakam, antarange hrdi, sarvada vacam racayatu ; vasayatvityarthah | (ge )yah (gito ) yena vai (vedah ) sa aja ityarthah | ayassubhavaho vidhih, raso rage gune khale | dipto labdhestayossatyam sapathe'pi vidheh pure | budho sure ramye | santatyayo grhe kulam | kesave makute maulih | ramah syame'pi manjule| mananau satkrtau | abjam padme na candrayoh | hamso visnau vihange'rke haye'pi gururuttame || • " anyatra --- sarasanayodayam gam bhuvam dadhanah, satyayah kosalarajaputryah satya- bhamayah aptah istah bandhurah bandhutvam tra ( ra ) titi bandhurah ra dana iti dhatoroto '- nupasarge kah | budhakulamaulih indrah bandhuro yasya sah indranuja ityarthah | sriya ramah stutagurormaya ananabjasya mukhapankajasya hamsah suryah ! ajah visnuh vacam racayatu | ajah sambho vidhau visnau kame chage raghoh sute | 1 anyatra - gange gangasambandhini tarange urmom sarasanayah saragata u ( gatih ) - dayam dadhanah satyayah daksayanyah, aptah budhakulah, budhasantanah, candra eva maulih makutam tena ramyah sriya vi [sesena ramah nilakantha ityarthah | stutah gauh vrsabho yasya stutah | gostriyorupasarjanasyeti hrasvah | umaya ananabjasya hamsah ajah isvarah vacam racayatu | satya daksayani sadhvi iti nighantuh | srirvise racanalaksmicilvabhani (ghi ) vibhutisu | anyatra - sati naksatravisaye aptah krttikahada ityarthah | budhakulamaule- rindrasya bandhuh jamata, ojasriya tejassampada ramah stuto gauh svargo yena sah | umaya ananavjasya hamsah tadananda ityarthah | gangeyah skandah vacam raca- yatu | anyatsamam | san satye vidusi sresthe sadhau trisu sadrksa ke | gaussvarge na vrse rasmau stri go'drisu ca bhumisu | antarangam manasyojo bale sabde gune tva (tri ) | gangeye kacane tu syat gangeya skandhabhismayoh | gam bhuvam sarasanayodayam dadhanah kurvan satyaptah satyayuktah budhanam kum bhuvam latiti budhakulah | la dana iti 592-A

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: