A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
by M. Seshagiri Sastri | 1901 | 1,488,877 words
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India. The catalogue serves as an essential ...
Page 155
THE SANSKRIT MANUSCRIPTS 7831 * yajva kausika bhusanam samabhavadyah suryanarayanah putrastasya samah purandaraguroryo'nantanarayanah | sunostasya cidambarasya sunateh srikavyaratne krtau sva (sa)rgo raghavapartha krsnacarite sadhurdvitiyo'jani || spasto'rthah || Colophon. iti padavakyapramanaparavaraparinadhurina kausika gotravisesaka srimadananta- narayanasumatikrtayam ramayanabharata bhagavata sarasya kavyaratnasya vyakhyaya marthapradipikakhyayam dvitiyah sargah || End: sriramah samitau savipratanayah smrtvatmajayahrrti kopatsannahanaddarasya kutilam sambasya sailasane | mattam mantukrtam niyantumanaye vattam saraksomahi- bamndhu sindhupati suyodhanamitam tene javam dharmabhuh || - (mu ) - karalasadurusaktikah kiriti harirayavanasuhrnnarantako'bhut | prakataparabalo bhujantare yan gatimadhisangaramangadena bhinnah || vya - harina asvena rayavan vegavat adhisangaramadhiyuddham gatim sancaram ghatimityarthah | yan gacchan, karalasadurusaktikah kare lasanti uruh saktih prasah yasya sa tathoktah | kiriti kiritavan asuhrt asobhana hrdayah | prakrstah katah savah yasmimstattathoktam paravalam satrusainyam yena sa tathokah | narantako ravanasutah | angadena valiputrena bhujantare vaksasi bhinno'bhut | anyatra kare lasanti uruh saktih parakramo yasya sa tathoktah | harina rayavat bhujantare bhujavakase angadena keyurena bhinnah yuktah kiriti arjunah asuhrnnaranamantako'bhut | aparatra, aya- van harih krsnah asuhrnnaranamantako'bhut | anyatsamam | bhinnamityarthavacane te darine sphutah saktih parakramah | prasah talpabhede- save'nti (ke ) | kapale ca katah smrtah | adhikankabalam balam kadartham samadantam sakunim samityulukam | 592 api vasvakamahitam palasam vyatanodascitanujabahubhuma ||