A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
by M. Seshagiri Sastri | 1901 | 1,488,877 words
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India. The catalogue serves as an essential ...
Page 134
7810 A DESCRIPTIVE CATALOGUE OF bhavadyalankatira sadhvanibhasamanam dharmarthamoksaphalabharatabaddhasakhyam | draksatisayirasavadyamakaprabhedam srivasudevakalitam bhuvi kavyamindhe || gambhiryaspadavacyavacakataya vyakhyapathagocaram kavyam maddhisana tu mandyavibhavapracuryapathonidhih | vyakhyatum prayate tathapi tadidam ha hanta hantadhuna sadhyasadhyavivekasunya hrdayah sarvatra samnahyati || krtena vidvatkalitena nunam vyakhya madiya bahumanapatram | randhrena kim va krtina krtena na jayate divyamani gunadhya || vyakhya madiya nitaramahrdyapyadya bhavetpritikari bhavitri | avyaktabhasakalanam prakamam sisormanohari na kim gunanam || padacchedah padarthoktih vigraho vakyayojana | aksepokteh samadhanam vyakhyanam pancalaksanam || ityabhiyuktah | asyanvayamukhanaiva padanam vivrtim param | vidhatte sokanatho'yam balavyutpattikarinim || atha katham kavyamupadeyam yena tatra pravrttih saphala syat | kavyamupadeyam [na] bhavatityucyate | [te ]na tavanmrsa ( drsi ) pranitatvabhavadanupadeyatvam | valmiki- bodhayanapramukhairmaharsibhirapi kavyasya pranayanat | napi purusapranitatvat, sastra- nibandhananamapi tathatvenanupadeyatvaprasangat | napi kavyatvadanupadeyatvam | * tasmat drstadrstaphalataya kavyamupadeyameva | tatasca kavyakaranam saphala- meveti niscitya vasudevanama keraliyah kavih kirtikamanayaiva kavyakarane pravrttah | kirtimadabhranteneti vaksyamanapadyena svakavyasya kirtireva prayojana- miti vaksyan san " asirnamaskriya vastunirdeso vapi tanmukha " mityacarya- dandivacanadadavasisamaha | mula -pradisa ( . . " ) paramadama yam || vya - pradisatviti | paramadamah paramah uttamah damah indriyanigrahah tadrsah | paramah sasta utkrste iti nigamah | dama indriyanigraha iti kesavah |