A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
by M. Seshagiri Sastri | 1901 | 1,488,877 words
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India. The catalogue serves as an essential ...
Page 81
End: THE SANSKRIT MANUSCRIPTS. svadutpadamrti trayodasatayadesyastadiye maha- kavye'yam vyaramannaliyacarite sargo (. sriharsa (. • " • .) 5:11 .) devi ca yam | yatastasya caturdasah saradijajyotsnaccha suktermaha- kavye caruni vairasenicarite sargo nisargojjvalah || sriharsa (. . yatah pancadasah krsetararasah svadavihayam maha- kavye (. sriharsam (. .) devi ca yam | .) nisargojjvalah || ☑ .) devi ca yam | kasmiramahite caturdasatavim vidyam vidadbhirmaha- kavye tadbhuvi naisadhiyacarite sargo'gamat sodasah || sriharsa (- .) ca yam | yatah saptadasah svasuh suda ( sa ) drsi cchandah prasastermaha- kavye'tyadbhutanaisadhiya (. sriharsa (. * .) 5: 11 .) devi ca yam | yato'smin sivabhaktisiddhi bhaginisaubhratravye maha- kavye tasya krtau naliyacarite sargo'yamastadasah || sriharsa ( • " .) ca yam | ekam na tyajato navarthaghatanamekonavimso'gamat kavye tasya krtau naliyacarite sarge nisargojjvalah || sriharsa (. 1.) devi ca yama | anyaksunnarasa prameya bhaniti visastadiye maha- kavye'yam vyagamannalasya carite sargo nisargojjvalah || sriharsa (. " .) devi ca yam | tasyagadayamekavimsagananah kavye'tinavye krtau bhaimibhartrcaritravarnanamaye sarge nisargejvalah || svarbhanu prativaraparana miladdantaughayantrodbhava- svavali patayaludidhitisudhasarastusaradyatih | 7757