A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
by M. Seshagiri Sastri | 1901 | 1,488,877 words
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India. The catalogue serves as an essential ...
Page 73
THE SANSKRIT MANUSCRIPTS. 7749 devo dvibahu dvijarajavamse gopala evajani gotumaptan | capasihastah svayamesa tasmadaste vimuktarirarogadava || pura grhitva prthukana kucelam gopala ekam krtavan dhanadhyam | adya pravadacyutaye'nupayikucelasanghan kurute kuberan || sape ca cape ca sa rainukeyah santau ca kantau ca sa saradenduh | yoge ca bhoge ca sa haihayendro jnane ca dane ca sa ceddadhicih || pratyagrakarnah pratipadane'sau satye hariscandranrpo navinah | virayate nutanavikramarko bodhe kalanam navabhojarajah || virodhisena trnavitihotrah kavisvara stomakalapimeghah | samasritavrataca koracandrah sa rajane sajjanapadmabhanuh || sa sancarisnurbhuvi capavedo drsadhigamyo dvijabhagyayogah | dadhara sa svikrtadehabandhah sacetanah sambasivaprasadah || rajnah sivacchatrapateh prasadat prajnastadiyamavalambya mudram | cidambaraprantabhuvam ciraya gopayati brahmakulanukulah || biddharitribharamesa sesam bhujena buddhayapyadharikaroti | sarojalaksmi ca satamalaksmim nijeksanenaiva nirakaroti || nilalakacandramukho'bja netro bimbadharah kambugalo'hibahuh | kavatavaksa sa gabhiranabhirmahorujangho madano na murtah || kantya tvadasyena jitah rsiyanindurbhajatyanvahamityudu he | karnantike kirtayato ghrtantaschidre nu muktacchalato mude'sya || * tasyanukula'jani dharmapatni sakhambikanama satimanirya | khaniva ratnam kuladipamenam khandojinamanamasuta sunum || svapte tamenam sivakamasundaryasadya divyabharanojjvalangi | cidambaresarpitacittavrttim kadaciduce karunanurupam || vatsa prasannastvaya visvanathah sukhi ciram jiva srnuditam me | sarasvati sririva bhuri tvam svayam sivanugrahato vrnite ||