A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
by M. Seshagiri Sastri | 1901 | 1,488,877 words
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India. The catalogue serves as an essential ...
Page 72
7749 A DESCRIPTIVE CATALOGUE OF is also stated that Gopala had a brother named Vitthala and a son named Khandoji by his wife Sakhambika and that he ruled near Chidambaram under the protection of Sivacchatrapati. Vitthala had a friend named Sankara. Complete. Beginning : sriyam kataksasciramambikayastarangayantutpaladamadirghah | drume spi sadyastilakabhidhane praniyate yaih prasavankura srih || bhadrani pusnatu sa ramabhadro bhadrakrtih svikrtabhadrapithah | kalpadrumo yasya karadudaradaudaryamadhye tumivanvagaste || tasyatmaninastanayo'bjayoneh purohito'bhud bhagavan vasisthah | arundhatinamni yadiyamaste pativratajyotisi bhagadheyam || gadheya garvodadhikumbhayo nirthabrahmadando yamitakhilastrah | brahme bale ksatrabale ca saram niriksitanam nikasopalo'bhut || gadheh sutah kruratapomahina prasedusi brahmani bhasamane | api dvijo'sityavrnita yasya tathapyanujnam dvijabhavapurye || yasyanvaye yogivarasya saktiparasaravyasasukapradhanah | sanjajnire sarvajagatprasiddha maharsayo'bdhau mano yathacchah || tasyanvavaye dvijaraja ekah ksirodadhau candra iva (dhi ) kasrih | saumyah satam vartmani sampravrtto balajinamajani panditendrah || ajayatasmadaranerivagnirdadajinama tanayo'yatejah | virodhino'bhyetya vilolahetim capalyato yam salabhibabhuvuh || umambika nama hutasanasya svaheva tasyajani dharmapatni | ajijanaddharmamivattadeham gopalanamanamasau kumaram || umakumaro'yamudayasaktirvasyat pratiksmabhrdurovibhetta | dada jinetustanayo mahatma balendumauleriva bahuleyah || gopalabhupalavarasya tasya gunaughamanikyaravanih kaniyan | ramasya saumitririvatimatrapremasrayo vitthalapandito'bhut || dharmapratisthapanatatparasya tathavidho'krurahitasya tasya | sakhanaghah sankarapandito'bhud gandivadhanveva gadagrajasya ||