A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
by M. Seshagiri Sastri | 1901 | 1,488,877 words
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India. The catalogue serves as an essential ...
Page 40
7716 A DESOIRPTIVE CATALOGUE OF tatra bhavan kalidasah kumarasambhavam kavyam cikirsuh asirnamaskriya vastunirdeso vapi tanmukhamiti sastrat kavyadau vaksyamananugunam vastu nirdi- sati - astiti | uttarasyam disi | anenasya devatabhumitvam sucyate | devata atma adhisthata yasya sa devatatma | tenasya vaksyamanamena parinayaparvatijana- nadivyavaharayogyatvam sucyate | Colophon : iti padavakyapramanaparavaraparina srimahopadhyayakolacalamallinathasu- riviracitayam kumarasambhavavyakhyayam sanjivinisamakhyayam prathamah sargah || ) tajjalaughaih || End: samadivasanisitham ( " ● " samadivaseti | nisithasabdo nisamatropalaksakah | samadivasanisitham tulyaharnisam yatha tatha | tatra tasyam parvatyam | sanginah asaktasya | ratrindivam ramamanasyetyarthah | sambhoh sivasya | rtunam sardhamardhena sahitam satam pancasaduttaramrtusatam | manusamasena pancavimsativarsanityarthah | eka nisevabhavat | sa sambhuh | samudrantargatah samudrasyantarvarti | jvalano bada- bagnih | tajjalaughaih tasya samudrasya jalapravahairiva | suratasukhaih bhinnatrsno nivrttabhilasasca (na) babhuva | kintu riramsaivavardhatetyarthah | Colophon : * iti srimahopadhyayakrta kumarasambhavavyakhyayam sanjivinisamakhyayam astamah sargah sampurnah || No. 11513. kumarasambhavah, sanjivinisahitah . KUMARASAMBHAVAH WITH SANJIVINI. Substance, palm-leaf. Size, 15*1 inches. Pages, 190. Lines, 6 on a page. Character, Telugu. Condition, injured. Appearance, old. Contains the Sargas three to eight. Same work as the above. The scribe gives his name and date of transcription : paurananvayano dhiman janaih sesa itiritah | ramapadabja yugalam dhyayan sanmanase sada ||