A Descriptive Catalogue of the Sanskrit Manuscripts, Madras

by M. Seshagiri Sastri | 1901 | 1,488,877 words

These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India. The catalogue serves as an essential ...

Warning! Page nr. 447 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

7120 A DESCRIPTIVE CATALOGUE OF tasya srivenkataryasya caranau saranam vrne | yadiyaseva sarvesam sute taccarthanirnayam || nanavrtta slokabhangaya pravrttam srirangesastotramadhyatmagarbham | srimadbhadvairadarena pranitam yavacchakti vyakaromi kramena || atha tavadbhagavata caturmukhena svabhavane cirakalamabhyarcitam pasca- diksvakucakravartine tapasa tositena tena svayamabhyarcanarthanyasarupena sama- rpitam tada prabhrti raghunayakaparyantamayodhyayam sarayutire tadvamsaparamparaya samaradhitam svavataraprayojananantaram svapadam jigamisuna tena svavislesa sahisnave srivibhisanaya svapratinidhitaya nyasarupena samarpitam tasmin svapuram lankamadhigacchati sati madhyemarga kenapi vyajena tatratyasakala- jananujighrksaya kaveridvayamadhye krtavataram brahmapuranagarudapuranadisu pratipaditaprabhavam sesasayinam purusottamam tadvibhurti srirangaksetram ca tustasuh sarvanugrahartham bhasyakarasakasallabdham visesartham ca stotre tatra tatra pradarsa- yisyan svaprarthanam caviskurvan divyaprabandhasiddhamapyartham tatra tatra dipa- yan paramatam ca nirakarisyan sribhattarakah sarvasyapi sreyaso gurumula- taya bhagavatstuterapi tadiyastuterantarangataya ca prathamam guruparamparam stauti | tatracaryabhutasvapitaram namasyati - srivatsa cihnamisrabhyo yanti mangalasutratam || iti | namauktim nama iti vacanamadhimahe vedavadavasyamavartamahe | 'sivat parataram nasti 'ti pratijana (na ) nam prativadinam madhye ' visnu- rasti tatah param ' ityevamrupa yaduktayah | End : marubhumisu nirjalapradesesu paniyasalam syat ; ' vibhasa senasu racchayasalanisanam ' iti salasabdasya napumsakalingatvam | atah karmajnanabhaktinisthanam raksanamaraksanamatra markicanasya mama raksanameva raksana miti sarve samanjasam ||

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: