A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
by M. Seshagiri Sastri | 1901 | 1,488,877 words
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India. The catalogue serves as an essential ...
Page 447
7120 A DESCRIPTIVE CATALOGUE OF tasya srivenkataryasya caranau saranam vrne | yadiyaseva sarvesam sute taccarthanirnayam || nanavrtta slokabhangaya pravrttam srirangesastotramadhyatmagarbham | srimadbhadvairadarena pranitam yavacchakti vyakaromi kramena || atha tavadbhagavata caturmukhena svabhavane cirakalamabhyarcitam pasca- diksvakucakravartine tapasa tositena tena svayamabhyarcanarthanyasarupena sama- rpitam tada prabhrti raghunayakaparyantamayodhyayam sarayutire tadvamsaparamparaya samaradhitam svavataraprayojananantaram svapadam jigamisuna tena svavislesa sahisnave srivibhisanaya svapratinidhitaya nyasarupena samarpitam tasmin svapuram lankamadhigacchati sati madhyemarga kenapi vyajena tatratyasakala- jananujighrksaya kaveridvayamadhye krtavataram brahmapuranagarudapuranadisu pratipaditaprabhavam sesasayinam purusottamam tadvibhurti srirangaksetram ca tustasuh sarvanugrahartham bhasyakarasakasallabdham visesartham ca stotre tatra tatra pradarsa- yisyan svaprarthanam caviskurvan divyaprabandhasiddhamapyartham tatra tatra dipa- yan paramatam ca nirakarisyan sribhattarakah sarvasyapi sreyaso gurumula- taya bhagavatstuterapi tadiyastuterantarangataya ca prathamam guruparamparam stauti | tatracaryabhutasvapitaram namasyati - srivatsa cihnamisrabhyo yanti mangalasutratam || • iti | namauktim nama iti vacanamadhimahe vedavadavasyamavartamahe | 'sivat parataram nasti 'ti pratijana (na ) nam prativadinam madhye ' visnu- rasti tatah param ' ityevamrupa yaduktayah | End : marubhumisu nirjalapradesesu paniyasalam syat ; ' vibhasa senasu racchayasalanisanam ' iti salasabdasya napumsakalingatvam | atah karmajnanabhaktinisthanam raksanamaraksanamatra markicanasya mama raksanameva raksana miti sarve samanjasam ||