A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
by M. Seshagiri Sastri | 1901 | 1,488,877 words
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India. The catalogue serves as an essential ...
Page 194
THE SANSKRIT MANUSCRIPTS. tam (tam ) yonimavayorvarddha vyasa ( yasi ) sadasadatmika | avabhyam pujyate yam (yo ) hi daive pitrye ca karmani || nasti tasmatparo'nyo'pi pita devo'tha va dvija | daivam pitryam ca kartavyamiti tasyanusasanam || 4100 iti bharate moksadharme yudhisthirabhismasamvade naradanarayanasamvade naradam prati narayanopadistassarvakarmasamaradhyah srimannarayana eveti siddhantitam | End : devendranujnaya deva ganasamjnassurupinah | vimanam divyamaropya svargalokam nayanti hi | samvatsarena sanakairanayasena bhiksukam | apsarobhiranekabhih gandharvibhistathaiva ca || susitalairgandhamalyairalankarairalankrtam | valavyajanahastabhih vijitam parsvayordvayoh !! nrttageyairanekaisca sarvatah parisilitam | tathapi pretaka (ta ) styeva tatpretatvasya [vi ] muktaye || dasaham payasam pindam catustarpanapurvakam | yatiprityai suto dadyat caturangavivrddhaye || atmantaratma jivatma paramatma puratanah | etanyangani sarvesam samanyahurvicaksanah || atmeti sabdyate dehastvantaratma manah smrtam | jivatma sabdyate dehi manomatra sahayavan || 364