A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
by M. Seshagiri Sastri | 1901 | 1,488,877 words
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India. The catalogue serves as an essential ...
Page 179
4094 A DESCRIPTIVE CATALOGUE OF rajarsibhissamayukte mantrasiddhairmahatmabhih | avrte punyasikhare vasudevaspade subhe || sanako nama yogarsih brahmaputro mahatapah | bhagavajjnanasiddhyartham tapastepe suduskaram || satavarsa dhyayamanah paramatmanamatmani | na lebhe'bhimatam so'tra tato ghorataram tapah | cakara suciram kalam na lebhe'bhimatam munih || sokena mahatavisto babhuva sanakastada | tatasokarnave magnam jitakrodham jitendriyam || sanakam munisardulam bhagavan bhaktavatsalah | suprasanno jagaddhata jagada jagato hitam || vasudevah param jyotiradrsyah purusottamah | sribhagavan - tvaya yaha sutaptam tapa uttamam | prapsyase naciradbrahman mahatastapasah phalam || samasvasihi bhadram te ma visida mahamate | krtakrtyo jagatyasmin sandilyah sruyate mahan || tamasrayasva bhadram te bhagavaddharmasiddhaye | Colophon : End: iti sripancaratre jnanakande sastravataro nama prathamo'dhyayah || yantravarasya madhye | tasyaparange'tra harim vidhaya karambujaiscakradharaiscaturbhih ||