A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
by M. Seshagiri Sastri | 1901 | 1,488,877 words
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India. The catalogue serves as an essential ...
Page 60
THE SANSKRIT MANUSCRIPTS. tathapi tadvaco'purvaracanaruciram satam | cetoharam bhrtam yaddannadya navaghate jalam || vaijeyapriyaputrasya hirapasyoparodhatah | 3975 santisenarthamarabdha pariksamukhapacika || srimanyayaparavarasyamayaprameyaratnasarasyavagahanamavyutpannaih kartum na paryata iti tadavagahanaya potaprayamidam prakaranamacaryah praha | tatpraka- ranasya ca sambandhaparijnane preksavatam pravrttirna syaditi tatrayanuvadapura- rasaram vastunirdesaparam pratijna slokamaha - pramanadarthasamsiddhistadabhasadviparyayah | iti vaksye tayorlaksma siddhamam laghiyasah || iti | asyarthah -aham vaksye pratipadayisye | laksma laksanam | kimvi- sistam laksma ? siddham ; purvacaryaprasiddhatvat | punarapi kathambhutam ? alpam alpagranthavacyatvat | athedanimupa- ksiptapramanatattve svarupasankhyavisayaphalalaksanasu catasrsu vipratipattisu madhye svarupavipratipattinirakaranarthamaha - sapurvarthavyavasayatmakam jnanam pramana- miti | prakarsena samsayadivyavacchedena miyate paricchidyate vastu (ta)ttvam yena tat pramanam | End: ka iva ? pariksadaksavat ; pariksadaksa iva | yatha - pariksadaksah svaprarabdham sastram nirudhavan, tathahamapityarthah || akalankasasankeryat prakatikrtamakhilamananibhanikaram | tatsamksiptam suribhirurumatibhiryuktametena || iti pariksamukhasya laghuvrttau pramanadyabhasasamuddesah sasthah pari- cchedah || sriman vaijayanamabhudagranirgunasalinama | badaribalavamsalivyomni dyumanirurjitah ||