A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
by M. Seshagiri Sastri | 1901 | 1,488,877 words
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India. The catalogue serves as an essential ...
Page 209
8770 A DESCRIPTIVE CATALOGUE OF srimadadivaraharyan paravastugurossutan | vande yesam padambhojam saranam mama nissamam || liladutaprasadaya vidusam hrdayangama | maha (bha ) ratatatparyaraksasmabhirvidhiyate || nanu pistapesanavadayamarambho nisphalah bhagavato mahabharatatatparya- visayatvasyacaryavakyasatasiddhatvat ; tatha hi mahabharatopakrame - nirvighnapraripsitaparisamaptyadisiddhyai End: adyam purusamisanam puruhutam purustutam | rtamekaksaram brahma vyaktavyaktam sanatanam || asacca saccaiva yadvisvam sadasatam (tah ) param | paravaranam srastaram puranam paramavyayam || mangalayam mangalam visnum varenyamanagham sucim | namaskrtya hrsikesam caracaragurum hara (ri ) m || (maha ) rse sarvalokesu pujitasya mahatmanah | pravaksyami matam krtsnam vyasasyamitatejasah || iti istadevatanamaskararupamangalam krtvacaryenaivopakrantagranthasya visaye bhagavaniti darsitam | narayano mahateja ityadina bhokta mahesvaro deva ityatra mahe- svarasabdo bhagavatparah | evamuparitano mahadevasabdo'pi bhagavatparah | tatha ca na virodhah | evam ca na rudrasya bhagavata bhedah pramanika iti krtam prasaktanuprasaktaya | gitopanisattu bhagavatparamyaparetyetadanavadyamata- ssivaparamyabhyupagame tadvirodho duspariharah ||