A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
by M. Seshagiri Sastri | 1901 | 1,488,877 words
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India. The catalogue serves as an essential ...
Page 195
3756 A DESCRIPTIVE CATALOGUE OF ayamatraksepaprakarah- prabandhamarabhamanaih prabandharambhe hetuprayojane pratipadaniye | hetu - prayojanavirahe prajnanam prabalayatnasadhyaprabandhapranayananupapatteh | taccobhaya- mamtra na sambhavati | tatha hi-prayojanam dvividham svaprayojanam para- prayojanam ca | * * * sriman ramanujacaryo jagajjivaturedhatam | sriyadavadvimahatmye saksacchesa iti srutah || tasya matrsvasuh putro vikhyatanijavasabhuh | tadajnaphalitacaryasimhasanadhurandharah || jnanabhaktiviraktyuktivrttisuddhamanascanaih | asmadacarya paryantairastadasabhiradbhutaih | aurasaireva tanayairedhamananijanvayah || mulam jiyatkausikanam baladhanvigurutrayah | tadadigururatnanamuttamo venkatahvayah || srimadravidavedantadesikatvadhirajyabhak | srisaumyavarayogindraprasadadanyadurlabham || rajastamovihinatmagunajnagurugumbhitam | suddhasattvabhidham bhavyam bhajan vijayate guruh || * * suddhasattvacaryanama tatputro me mahaguruh | ayatnasiddhasadvrttya khyato vijayate taram || srivaisnavam puraskurvan pujam prapnoti yassada | na tiraskurute kvapi pramadadapi vaisnavam || vedantadvayasararthan visadikurute ca yah | svacaryapadabjayugam dhyayan pratipadam muda || *