A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
by M. Seshagiri Sastri | 1901 | 1,488,877 words
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India. The catalogue serves as an essential ...
Page 145
3706 A DESCRIPTIVE CATALOGUE OF prajnanam prathamenaiva guruna hi svayam pura | lokayatamatam proktam lokaviplavakaranam || athava pitamaha evatra pramanam ; ya indravirocanayoscarvakamata- mupadistavan, tatha gautamo'pi sambhavyate | athapi - kanadasakyapasandaistridharmo vilopitah | tridandadharina purva visnuna raksita trayi || iti smrteh | End: iha tu pramanacintaya paramaprayojanam darsayitum prameyasya sangrahoktih saparikarapramana maryada pratipadanaparatvanyayavistarasastrasyeti | svatatrayena mitam sukhetarataya yadbhati jantoridam sarve yasya vibhutirityavasitam svadam vyanakti svakam | antasvantamanantanandathunidhermodo drsam madrsa- mavirbhavayatu svayantu bhagavanatmanamatmesvarah || yatrodasata jaiminiprabhrtayah srutyantacintapara yasyam kandalayanti mandamatayah pariplavaci (dvi ) plavan visvesamiha venkatesavidusa visrantaye vadinam pracinitisu paryasodhi saranih prayasca niskantaka || suddhim bibhratu madrsam phanitayah cudanvaye kevalam prante misramahani (?) nitinipunaih kintesvamantavyata | yuktam vargayuge vimrsya saraghapuspakramam yauktikai- rangikartumasakyanihnavagunagrantho nibandho mama || Colophon : iti kavitarkikasimhasya sarvatantra svatantrasya srimadvenkatanathasya vedantacaryasya krtisu nyayaparisuddha prameyadhyaye dvitiyamahnikam || adhyayasca samaptah || sastranca samaptam ||