A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
by M. Seshagiri Sastri | 1901 | 1,488,877 words
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India. The catalogue serves as an essential ...
Page 112
THE SANSKRIT MANUSCRIPTS. gurun krpagurun natva dhrtva ca tadanugraham | satam santosamadhitse jijnasadarpanarpanat || 3673 iha tavat trayyantasantatisamarthanaya pravrttena bhagavata badarayanena pranitani brahmasutrani | tesam parakiyavyakhyanapratyacikhyasaya bhava- bhayabhitaptabhuvanabhagadheyavaibhava bhavitavatarano bhagavan bhasyakarah pravavrte | tatredamadimam sutram - athato brahmajijnasa tatra jijnasasabdo mimamsasabdavadvicare rudha iti kecit | pramitirupaphaleccharupaya jijnasarthadaksipto vicara ityapare | icchaya isyamanapradhanatva- disyamanam jnanamiha vidhiyata iti srimadbhasyakarah | tesamayama [tesa- mayama ]sayah - tatra nadyah pakso yuktah ; jnadhatoricchayamardha (dhatukasya ) dhatoh karmanassamanakartrkadicchayam veti sano vidhanena jnanecchaya eva tadarthataucityat | End : atah karmasamaradhyo vedarthasca hariryatah | adhitya vedan karmani vicaryaitadvicintanam || yuktamityathasabdarthastadanantaryameva nah | atarasabdo'pi tasyaiva hetubhavabhidhayakah || adhitya karma (sa ) ngannigamanvicarya karmasthirasvalpaphalam pradharya | tasmadakasmat pravirajya karya ( 1 ) paryayato brahmavicarana (ryaih ) || Colophon : iti srisailakula (tilaka ) tatacaryanandanena laksmamba garbhasukti- muktamanina kaundinyasrinivasadiksita karunakataksaviksa - nijagrajannayacarya diksitanugrahagrhitacatustantra niyantritasvantena srinivasa vidusa viracitam jijnasadarpanam samaptam ||