A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
by M. Seshagiri Sastri | 1901 | 1,488,877 words
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India. The catalogue serves as an essential ...
Page 339
3544 A DESCRIPTIVE CATALOGUE OF A brief summary of the essential principles of AdvaitaVedanta. By Sivaramabhatta. Beginning : natva hariharavyasabhasyakaradidesikan | balabodhaya vedantasarassangrhyate sphutam || iha kascitpurusadhaureyah • radhitaparamesvaranugrahaparisuddhantahkaranah svayameva nityanityavastu viveca- yati --- atma nityah paramame nandah, tadvyatiriktam jagadanityam krtakatvat yatkrtakam tadanityamiti vyapteh | tadyatheha karmacito lokah ksiya (te ) | End: tatratyanam tallokanivasinam hiranyagarbhena saha paramamuktih | - brahmana saha te sarve samprapte pratisancare | parasyante krtatmanah pravisanti para [ma] mpadam || iti sarvamanavadyam || hastamalaka (vat ) brahma bhasate gurvanugrahat | yasya tena budhendrena krto vedantasangrahah || mumuksvakanksito granthassivaramamanisina | krto vedantasarakhyah tena tusyatu sankarah || ya imam granthamalocya prameyam dadhate hrdi | avirbhutam bhavedbrahma nityajnanasukhatmakam || Colophon: iti srisivaramabhattacaryakrtavedantasarasangraha ssamaptah ||