A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
by M. Seshagiri Sastri | 1901 | 1,488,877 words
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India. The catalogue serves as an essential ...
Page 326
Beginning : THE SANSKRIT MANUSCRIPTS. yadavidyavilasena bhutabhautikasrstayah | tam naumi paramatmanam saccidanandavigraham || yadantevasipascasyairnirasta bhedivaranah | tam naumi narasimhakhyam yatindram paramam ( gurum ) || srimahenkatanathakhyanvilangadanivasinah | jagadgurunaham vande sarvatantrapravartakan || yena cintamanau tika dasatikavibhanjani | tarkacudamanirnama krta vidvanmanorama || tika sasadharasyapi balavyutpattidayini | padayojanaya pancapadika vyakrta tatha || tena vodhaya mandanam vedantarthavalambini | dharmarajadhvarindrena paribhasa vitanyate || 3531 iha khalu dharmarthakamamoksesu caturvidhapurusarthesu moksa eva paramapuru- parthah ; na sa (ca ) punaravartata iti sruteh tasya nityatvavagamat | ita- resam trayanam pratyaksena, tadyatheha karmacito lokah ksiyate | evame (va ) - mutra punyacito lokah ksiyata ityadisrutya canityatvavagamat | sa ca brahmajnanaditi brahma tajjnanam tatpramanam ca saprapancam nirupyate | tatra pramakaranam pramanam | tatra smrtivyavrtta (jnanatvam ) pra (ma ) tvam anadhigata- badhitarthavisayakajnanatvam va | smrtisadharanam tu abadhitavisayakajnanatvam ; nirupasyapi kalasyendriyavedyatvabhyupagamena dharavahikabuddherapi purvapurva- jnanavisayatattatksanavisesavisistavisayakatvena na tatravyaptih | kisva siddhante dharavahikabuddhisthale na jnanabhedah | End : taduktamacaryavacaspatimisraih- - upasanayassamsiddhitositesvaracoditam | adhikaram samapyaite pravisanti param padam || iti ||