A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
by M. Seshagiri Sastri | 1901 | 1,488,877 words
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India. The catalogue serves as an essential ...
Page 298
THE SANSKRIT MANUSCRIPTS. 3503 catrabhavadbhirbadarayanabhagavatpadadibhih purvacaryairarambhanadhikarananyayato'- pi bhedasatta nirakari ; tathapi kecit svotpreksaparikalpitaparibhasa- yuktikala |pakulikrtantahkarana bhedasattam sambhavayanto na srutyadi - siddhasuddha dvitiyacidatmani sranti | atastanmohasantaye sama- stabhedadurnirupatvaprakatanaya granthamarabhamanastatsamaptyadiphalakamasvaratattva nusmaranam mangalam manasanusthitam sisyasiksartham prakatayan prakaranavisaya- dikam ca sucayan smrtam vastusvarupam salaksanapramanam nirdisati - vedante- tyadina | * * yadyapi svamate bhedamithyatvenadvaita siddhau srutireva bhagavati pramanam, tathapi nyayameva bahumanyamanam prati nyayatastavat jivaparabhedamithyatvam sadhayati - anta karaneti | ahamitipratiyamanah ahamitivartamanavyavahara- hetu pratitigocaro jivapadabhidheyo jivah parasmanna bhidyate avyaktatparo yo s - samsaryatma natra (tatpra )tiyogikabhedatyantabhavavanityarthah | tacca svarupenaiva svasamsrjyamanadhikarananisthatyantabhavapratiyogitvam mithyatvamiti matenoktam . End: atra vicararahitanamanapeksamatrena vaigunyam na sambhavaniyamityatra drstantamahapiti | svacchamindranilamanimalam kacidavicarya kacamani- malabhrantya tyajatyapi naitavata sa prajnairupeksyata ityarthah || vedantavrndavipine vitatam visuddhamaddatamargamapavargapadadhiroham | srimadguruktanayanunnasamastasankamasthaya yantu padamuttamamastadosah || Colophon: iti srimatparamahamsaparivrajakacarya bhagavannrsimhasrama sricaranapa (rica )- rananiratanarayanasramaviracita bhedadhikkarasatkriya samapta || 816-A