A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
by M. Seshagiri Sastri | 1901 | 1,488,877 words
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India. The catalogue serves as an essential ...
Page 262
Beginning : THE SANSKRIT MANUSCRIPTS. 3467 yusmadasmatpratyayagocarayorvisayavisayinostama - prakasavadviruddhasvabhava - yoritaretarabhavanupapattau siddhayam taddharmanamapi sutaramitaretarabhavanupa- pattirityato'smatpratyayagocarem visayini cidatmake yusmatpratyayagocarasya visayasya taddharmanam cadhyasastadviparyayena visayinastaddharmanam ca visaye '- dhyaso mithyeti bhavitum yuktam | tathapyanyonyasminnanyonyatmakatama- nyonyadharma (mi ) svadhyasyetaretaravivekenatyantaviviktayordharmadharminormithyajna- nanimittassatyanrte mithuni krtyahamidam mameti naisargiko'yam lokavyavaharah | aha - ko'yamadhyaso nameti | ucyate - smrtirupah paratra purvadrstava - bhasah | tam kecidanyatranyadharmadhyasa iti vadanti | kecittu - yatra yadadhyasastadvivekagrahanibandhano bhrama iti | anye tu - yatra yadadhya- sastasyaiva viparitadharmatvakalpanamacaksate | * yatha cayamarthassarvesam vedantanam tatha vayamasyam sarirakamimam- sayam pradarsayisyamah | asya ca vedantamimamsasastrasya vyacikhya- sitasya idamadimam sutram - athato brahmajijnasa | ta (a) trathasabdah anantaryarthah parigrhyate, nadhikararthah ; brahmaji- jnasaya anadhikaryatvat | mangalarthasya ca vakyarthena samanvayabhavat arthantaraprayukta eva hyathasabdah srutya mangalaprayojano bhavati | For the end, see under the next number. No. 4660. brahmasutrabhasyam . BRAHMASUTRABHASYAM. Pages, 394. Lines, 24 on a page. Begins on fol. 1/ of the MS. described under No. 4649.