A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
by M. Seshagiri Sastri | 1901 | 1,488,877 words
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India. The catalogue serves as an essential ...
Page 130
Beginning : THE SANSKRIT MANUSCRIPTS. 3335 paryayavedacudaryascakastu hrdi me sada | atreyavenkatacaryah kavividvacchikhamanih || srutya grahye janma yasminvidhinassa (nam sarve varnassiddhimanto yada | bhaktaca dhyeye tatra nitye parasmin deve depya yatante dhi ( ? ) || bhadram tanotu paramam paramesthiyajne krptodayam varadanama kimapyapurvam | atmanyavasthitamidam nijakirtanena dhatte sthiram phalamathapi yada- vyapayam || vidadhanamananyalabhyamartham niyamam cabhyudayaya nirvahantam | pariklptanivrttidharmabodham prabhumanyam paricantaye vidhim ca || jaimu (mi ) nimunissa bhagavan jayati prajnanidhirjagatpujyah akrtakasarasvatinam mangalasutrani yasya sutrani || prakhyatah pranatartihagururiti sribhasyakarturmuneh yo mahanasikastaduktirasikassrimanyadatrabhavat | vamse tatra hi vadihamsajaladacaryadibhirbhusite yajvabhudraghunathadesikamanih srisrinivasestinah || tanubhavah kavestasya tanotyatrikulodbhavah | vidhitrayaparitranam venkatacarya diksitah || * * * vistaro vidhirasayane (ri ) to nanubhasyata ihakhilo maya | tatra klptamanuvadanam budhairvaksya dusanasamadhiriksyatam || atra yadyapi padyanamabhiprayo na durbrahah | tathapi balabodhaya tanve tadvivrtim svayam ||