A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
by M. Seshagiri Sastri | 1901 | 1,488,877 words
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India. The catalogue serves as an essential ...
Page 105
3310 A DESCRIPTIVE CATALOGUE OF yasca sri (si )vadattasuklacaranaih purna (bhisikto'bhava- tsatyena ( treta ) tripura triya ( trayi ) ti manute na (ta ) meva nathatya ( tra ) yim || bhagirathibhi (bhi ) mara (thi ) tatakutakakuppatah | pandurangah param brahma (sa) daivavr ( vyahu )sakapih || mimamsasastrajivatum jaiminyadimunitrayam | sarasvatisca da (na) tvaham sa (vya ) kurve bhattadipikam || srikhandadevoditabhattacandrikam prasarayan sodasalaksanam bhuvi | sa bhattacandrassamudeti yam saya (vyadha ) nmaha (bhi ) cidbhaskararayabharati || paripurnavidhudayanvayavyatirekanuvidhayini sati | (prathate ) kumudaprabodhakadvisadartha bhuvi bhattacandrika || praripsitasya granthasya [I]vighna (vidya ) tadyartha sricakra somayaga (gau ) slesena stauti - diksanga iti | umaya sahitah siva ijyate asminniti somayagascakra- rajah tadabhinno [nne ] jyotistomo va | sadamrtam kaivalyamrtamabhutasamplavam svarga- vasam va disatu | cakram prakrtya sarvamrtamayam tathetyapama soma (ma) mrta abhumeti cagamat | End: yaha | eva ( evam ) paramparayaiva dvivedinastripathinascaturvedino va tesa- mekavediyaikasakhadhyaya ( na ) syaiva nityataya tadiyagrhesvapi ekasyaivecchaya svikarah | parantu yadve ( di ) yasakhaya adhyayanam tatsambandhyeva kalo- (lpo ) grahyah | tattatkalpasutranam vyavasthayaiva tattadangatvena ekaikasya sva- sakhangatve manabhavat | [ ] satayakalpasya adhvaryavakandarthajnanarthavica- retikartavyatatvabhavat | sviya kalpantarokta grhyangopasamharastu sambhavat dvivediprabhrtinamavasyaka eveti tadasayah | adhyayarthamupasamharati-tade - vamiti | sannaca pramananam madhye katipayanamekavisayopanipate'pi viro- dhabhavanna balabaladivicara ityasayena vaktavyamsabhavat uttaradhyayartha- meva sravayati atah paramiti sarve sivam ||