A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
by M. Seshagiri Sastri | 1901 | 1,488,877 words
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India. The catalogue serves as an essential ...
Page 53
2964 A DESCRIPTIVE CATALOGUE of tadetatkusalo vidvan dharmarthanavalokayan | tani ragatmakah kami prayunjanah prasidhyati || dharmarthau kamanca tat a (ta) smat avalokayan janan kusalah vila- sininam vabhavajnane atiragatmakah tadvilasairatiraktah kami tadicchuh prayunjanah svayamprayokta va na prasidhyati na bhavati, kim tu tasam sva- bhavajnassan dharmarthakaman sampurnan samr ( mya ) gate sastratattvavit || Colophon: iti srikavipadavakyamanatattvajna srikasinagaranivasi bhaskaranrsimha- sastriviracitavatsyayaniyakamasutravrttau aupanisadike saptame'dhikarane dvitiyo'dhyayah || nastaragapratyayanam vrddhividhayasca citrasca yogah | aditassat- trisah | samapta vedamaupanisadikam saptamamadhikaranam | sastraca sampurnam || bhaskaranrsimhasastri sastrestarthapradesakarunyat | vatsyayanasutranam vrttim budhaharsavrddhaye vyatanot || kasisam srita ullasagatiyuto'yam dharmasastre tatha vanim vyakurute krtetaragiram mimamsate cobhayim | panthah kavyapathe tatha paricitah kamagame ceti mam grantho vaksyati tatkrtah prathayate no varpito'sminbharah || athetatprabandhastathadhyapanokta vinopadhimasmin vidheye'dhikari | asadu (dhu ) prayoganvisandhin prabandhe dayato budhassadhu samsodhayantu || nutna vrttiritirsyaya virahitah pandityaparangatah tatkamasca krpalavo'tra rasikah pasyantyavasyam krtim | yadva vidvadadhisabhaktakalitaksiraprasunapriyo visvesah krtikarakah krtihitah krtyanaya tusyati ||