A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
by M. Seshagiri Sastri | 1901 | 1,488,877 words
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India. The catalogue serves as an essential ...
Page 52
om THE SANSKRIT MANUSCRIPTS. " dharmarthakamebhyo namah " 2963 atrabhavanvatsyayanah brahmanandabhivyanjakavrttivisesataya samadheriva kamasya paramapurusarthatam nisedhasastrasya tattvarupanabhijnavisayatam, dharmartha- yosca yagasya proksanavaghatayoriva sannipatyopakarakatam, styunnapanadeva satsangaderiva tatsadhanatam, anandabhivyanjakataya moksadapyabhyarhitatamatam ca pasyannisprayojanatvamulakatvasistaparigrhitatvadidosankramena varayan vighnanivartakam brahmanandanusandhanalaksanamangalanca sisyasiksayai preksavatpra- vrttaye'nubandhacatustayam ca sucayan sangam paramapurusartham nirdisati | tatra dharmatvamalaukikapravartakatvamiti bhattah ; yagadijanyapurvatvamiti pra- bhakaradayah | rajajnadivyavrttaye' laukikapadam | pratigrahadisadhya- tvamarthatvam | yadyapyarthyata iti vyutpattya sarvasyapyarthatvam pratiyate ; tathapi nirmandhyadhikarananyayena yogadrudheh prabalatvat pankajadisabdava- dyogarudhya dravyadiparatvameva | kamatvancanandabhivyanjakavrttivisesatvam | yogadijavyavrttaye visesapadam | nirupakatvam vibhaktayarthah | apakrstatva- prakarakajnanam namassabdarthah | End: tadetadbrahmacaryena parena ca samadhina vihitam lokayatrartham na raga - rtho'sya samvidhih | lokayatra lokopakarah ragarthah ragahetukah | asya sastrasya samvidhih krtih | anena ragadidosasunya maharsipranitatvam suci - tam | rakseddharmarthakamanam sthitim kham lokavartinim | asya sastrasya tattvajno bhavatyeva jitendriyah || lokavartinim lokapratiyogiko lokebhya iti yavat | jitendriyah indriyalampatah caturah styunadhina iti yavat 1