A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
by M. Seshagiri Sastri | 1901 | 1,488,877 words
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India. The catalogue serves as an essential ...
Page 301
Ekoddistavaoanani Agnisamsargaprayascittam.. Nagapratisthavidhih Vaisvadevavidhih Nalavestanasantih THE SANSKRIT MANUSCRIPTS. 2205 Fol. Fol. .. 93 a Aslesajananasantih 1156 Mulanaksatrasantih 117 a 936 Pancamaristasantih 123 a 946 ekamasadijananasantih 124 a 98 a Trividhantaralajanana- 99 a santih .. 125 a Dagdhayogadi- ° 102 a GO rajasvalasantih Kuhusantih 104 a Dussvapnasantih 1076 Parjanyasantih 1266 1286 132 a C 132 a 111 a Jvaracakram 135 a 112 a Pinasaroogasantih 1356 Balagrahacikitsa 136 a .. 112 a Gayasadasi 138 1136 Prasutagandadosa- santikalpah Abhuktanaksatra- santih Visanadijananasantih Suptanipatasantih Sarvarogasantih Sankramanajanmanaksatrasantih Udakasantih Beginning : End: atha vaisvadevamucyate | tatra visesakalanaha- vrddhavadau ksaye cante darse madhye mahalaye | aca (arcantesvapi kurvita vaisvadevam caturvidham || iti || svanau hi syana (ma) sabalau vaivasvatakulodbhavau | tabhyam balim pradasyami raksetam pathi sarvada || aindravarunavayavya yamya vai nairrti (ta ) statha | vayasah pratigrhnantu bhumau dattam maya balim || pasncasthanesu sunasca pascayajnairvyapohayet || dvavekam dve ca catvari pratyekam tribhireva ca | prthivyadidasaikantu ata urdhvam prthak prthak || Colophon : iti vaisvadevavidhih ||