A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
by M. Seshagiri Sastri | 1901 | 1,488,877 words
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India. The catalogue serves as an essential ...
Page 235
Beginning : THE SANSKRIT MANUSCRIPTS. 2139 dviracamya prananayamya bhagavadajnaya bhagavatprityartham pratassandhya- mupasisye iti sankalpya krtancetyadisattvikatyagam krtva bhagavantam sribhuminilasametam dhyatva purva (vai ) pundradharane udakordhvapundam da (dhrtva apo histhe ti mantrasya sindhudvipa rsih, devi gayatricchandah, apo devata | iti sirojihvahrdayesu sarvatra rsicchandodevatah nyasyet ityuktaritya anangusthabhih angulibhih nyasya proksane viniyogah ityukta vamahastena toyam samsprsya devatirthena urdhvamukhena sirasi pranavena ekavaram samastabyahrtibhih, ekavaram gayatrya ca, ekavaram pranavadibhih, apo hi sthetyadibhih saptabhih pratyekanca samproksya | End: sapradaksinam sandhyayai namah, savitryai namah, ityadina pramanya (namya ) kamo'karsinmanyurakarsiditi cokta trayitanum pranamya abhi- vadya digadinamaskaramapi krtva " sa yascayam puruse, yascasavaditye, sa ekah " ityadhitam hrdayantassthitam bhagavantamabhivadayet | japadi- madhye vanyimatikrame idam visnuriti rcam japet | visnu (snum )va sam- smaret | srikr nam va dhya (1) tva kirtayet | japamadhye sudrantyapatita- svadidarsane acamya punarjapet | sambhasane snatva punarjapet || No. 2891. sandhyopasthanamantrah . SANDHYOPAST HANAMANTRAH. Substance, palm-leaf. Size, 123 x 14 inches. Pages, 3. Lines, 6 on a page. Character, Grantha. Condition, good. Appearance, new. Begins on fol 79 a. The other work herein is, Adhikaranasaravali 1 a. (