A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
by M. Seshagiri Sastri | 1901 | 1,488,877 words
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India. The catalogue serves as an essential ...
Page 80
End : THE SANSKRIT MANUSCRIPTS. asthanamantape divye ratnastambhasatavrte | vitanairbahubhiryukte toranadyairalankate || * * * divyasimhasane sviye samsthapya susamahitah | arcayamasa tustatma bhaktaya paramaya siva . tatah papraccha kusalam satyalokanivasinah | piturmama mahesanassarvam niravasesatah || ahasca tasya kusalam prstavan munisattama | * * ** iti brahmapurane brahmanaradasamvade prathamo'dhyayah || * sadabdavasi brahmatvam dvadasabdam vasettu yah | vaikunthavasinam devi sa hi sresthatamo bhavet || iti tadvacanam srutva kamala kamalapriya | vicchinnasamsaya bhutva mumoda patina saha || tatah prabhrti loke'smin cakram krntati narada | kapala dharayatya (ntya )dya kam kam kuryaditiva hi || bhavisyati mahan vadah sarvatra jagatitale | etaduktam mahabhaga hatyavrttantamadbhutam || ya etacchrnuyanmartyah bhakya paramaya muda | sa sarvapapanirmukto visnusayujyamapnuyat || Colophon : iti kundaranyamahatmye sastho'dhyayah || 1671