A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
by M. Seshagiri Sastri | 1901 | 1,488,877 words
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India. The catalogue serves as an essential ...
Page 322
Beginning: End : THE SANSKRIT MANUSCRIPTS. tam manmahe mahesanam mahesanapriyarbhakam | ganesanam kariganesanananamanamayam || bhuyisthapyanaya ca bhustridivato'tyuccairadhasthapi ya ya baddha bhuvi muktidassyuramrta yasyam mrta jantavah | ya nityam trijagatpavitratatinitire suraissevyate sa kasi tripurarirajanagari payadapayajjagat || namastasmai mahesaya yasya sandhyatrayacchalat | yatayatam prakurvanti jagatam pataye'nisam || astadasapurananam karta satyavatisutah || sutagre kathayamasa katham papapanodinim | vyasa uvaca -- kadacinnaradah sriman snatva srinarmadambhasi | srimadonkaramabhyarcya sarvadam sarvadehinam || brahmanan bhojayetpascadyathavibhavasaratah | sahasram va satam vapi pancasatamathapi va || pancavimsatikanvapi brahmanan brahmatatparan | ekadasa dvijan vapi astau vapi dvijottaman || caturo brahmananvapi bhojayetpritipurvakam | visvesapritaye kuryadbhavanyah pritaye tatha || sarvesam mangalananca mahamangalamuttamam | grhe'pi likhitam pujyam sarvamangalasiddhaye || 1559