A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
by M. Seshagiri Sastri | 1901 | 1,488,877 words
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India. The catalogue serves as an essential ...
Page 222
* * Colophon : THE SANSKRIT MANUSCRIPTS. nanalankarasamyukte yupastambhairalankrte || satatadhvarasanjatayupastomavitanite | avahitemdrapramukhe vedadhvanipavitrite || asravayadisabdaisca puryamanadigantare | kathaprasange bhavata lokopakrtisalina || kasipuryasra mahatmyam tatsamanantathaiva ca | * tanmadhye ca prasangena pascimalakavaibhavam | kathitam sangrahenaiva kutra tatpascimalakam | kasya pascimabhage ca vartate salaka puri || yu * * * 1459 iti brahmavarte mahapurane uttarakhande vijayapurimahatmye saptati- tamo'dhyayah || sutah- iti srutva ca tadvakyam sivapujaprasaktadhih | anvisyamanah tatsthanam daksinabhimukha yayau || * * * * saunaka munivarya muktikamin kathamidantava muktaye dvijendra | tvamapi kurusva nivasamatramatra janamadhye tadidam na jatu vacyam || Colophon : iti brahmakaivartaka mahapurane uparibhage ksetrakhande alakapurimaha- tmye pascimarunacalamahatmye amrtalingamahatmyam nama satsaptatitamo' - dhyayah || 185 saunakah- angadesasthito viprah katham muktimavapa sah | kincakara sthale casmin kenedam jnapitam sthalam || .